B 321-21 Rāghavapāṇḍavīya(kāvya)
Manuscript culture infobox
Filmed in: B 321/21
Title: Rāghavapāṇḍavīya(kāvya)
Dimensions: 25 x 9.4 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/68
Remarks:
Reel No. B 321/21
Inventory No. 43732
Title Rāghavapāṇḍavῑya
Remarks
Author Kavirāja
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 9.4 cm
Binding Hole
Folios 75
Lines per Folio 7
Foliation figures in the upper left and miidle right-hand margins of verso beneath the title rā. pā. and rāma
Scribe Mādhavamiśra
Date of Copying ŚS 1544
Place of Copying Gorakhā
King Rāma Śāha
Place of Deposit NAK
Accession No. 3/68
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
svādhiṣṭhānāmbujarajaḥ puñjapiñjaramūrttaye |
icchādhīnajagatsṛṣṭikarmaṇe brahmaṇe namaḥ || 1 ||
punātu vaḥ sarasvatyā vilāsaśiśukaḥ śukaḥ |
karāṃśumayamāṇīkyapaṃjarāṃtaragocaraḥ || 2 ||
brahmāṇḍamaṇḍapachadmapadmakudmaladīrghikā ||
jāyatāṃ jagataḥ śāṃtyai śāṃbhavīśaktirekalā || (fol. 1v1–4)
End
|| ayaṃ kavināmagarbhaḥ ślokaś ca || ||
śrutacitrakathas tīrthabhūtātkuṃbhabhuvaḥ kaveḥ ||
svapuraprāptaye cakre rājā harivisarjjanaṃ || 63 ||
śriyājuṣṭāḥ sabhāratyā sānujaḥ sādhuvatsalaḥ ||
pṛthivīṃ pālayāmāsa kāmadeva ivāparaḥ || 64 || ❁ || || || o || (fol. 74v1–3)
Colophon
|| iti śrīhaladharaṇīprasūta kādaṃbakulatilaka cakravartti vīraśrīkāmadevaprotsāhita kavirājarājapaṃḍita viracite rāghavapāṃḍavīye mahākāvye kāmadevāṃke rāvaṇaduryodhanavadho rāmayudhiṣṭhirābhiṣeko nāma trayodaśaḥ sargaḥ samāptam iti (!) ||
|| śrīr astu || || śubham astu || o || || ||
śrīśāke 1544 śrāvanamāse (!) śuklapakṣe paṃcamī budhavāsare ||
śrīrāmasāhasya pustakam idaṃ pāthārtha lekāpitaṃ (!) tathā paropakārāya || ○ || || himālaikadeśe goraṣāsthāṇe (!) lekhaka miśramādhava|| || śivaḥ śivaṃ karotu || (fol. 74v3–75r5)
Microfilm Details
Reel No. B 321/21
Date of Filming 14-07-1972
Exposures 76
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 24-10-2003